Sanskrit Segmenter Summary


Input: प्रमाणम् हि सर्वम् बोधकम् एव भवति न तु घटम् इव कण्ठे रज्ज्वा बद्ध्वा प्रमेयम् अर्पयति
Chunks: pramāṇam hi sarvam bodhakam eva bhavati na tu ghaṭam iva kaṇṭhe rajjvā_baddhvā prameyam arpayati
SH SelectionUoH Analysis

pramāam hi sarvam bodhakam eva bhavati na tu ghaam iva kaṭhe rajjvā_baddhvā prameyam arpayati 
pramāṇam
hi
sarvam
bodhakam
eva
bhavati
na
tu
ghaṭam
iva
kaṇṭhe
rajjvā
baddhvā
prameyam
arpayati



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria